B 402-2 Stotrapāṭhavidhi
Manuscript culture infobox
Filmed in: B 402/2
Title: Stotrapāṭhavidhi
Dimensions: 25.7 x 12.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. B 402/2
Inventory No. 69356
Title Stotrapāṭhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.7 x 12.3 cm
Binding Hole(s)
Folios 2
Lines per Page 10
Foliation figures in the verso; in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/2403
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
atha stotrapāṭhavidhiḥ || ||
asyāḥ śāpoddhārakīlena trayodaśādhyāyaṃ paṭhitvā prathamaṃ paṭhet, tato dvādaśatṛtīyau tata ekādaśatṛtīyāv iti krameṇa paṭhet saptamaṃ dviriti śāpoddhāraḥ || prathamaṃ madhyacaritraṃ paṭhitvā tataḥ prathamatṛtīye paṭhed ity utkīlanam iti kvacid dṛśyate keralasaṃpradāyanāmnā tatra mūlaṃ dṛgyaṃ || atha prasaṃgāt stotrapāṭhavidhiḥ || tatra vārāhi(!) tantre || ādhāre sthāpayitvā tu pustakaṃ vācayet tataḥ ||
hastasaṃsthāpanād devi bhaved ardhaphalaṃ yataḥ ||
yāvan na pūryateʼdhyāyas tāvan na viramet paṭhan ||
yadi pramādād adhyāye virāmo bhavati priye ||
punar adhyāyam ārabhya paṭhet sarvaṃ muhur muhuḥ || (fol1v1–7)
«End»
caritārddhaṃ tu japet japaś(!) chinnam avāpnuyād iti
stotramaṃtraiḥ stuvītaināṃ yadi vā jagadambikām iti ||
arggalaṃ kīlakaṃ cādau japitvā kavacaṃ paṭhet ||
japet saptaśatīṃ paścāt karma eṣa śivodita
iti kvacid dṛśyate tatrāpi mūlaṃ mṛgyaṃ || || (fol. 2v1–3)
«Colophon»
iti stotraṃ(!) paṭham(!) vidhiḥ || || || || || || || || || (fol. 2v3)
Microfilm Details
Reel No. B 402/2
Date of Filming 01-03-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RA
Date 16-04-2014
Bibliography