B 402-2 Stotrapāṭhavidhi

Manuscript culture infobox

Filmed in: B 402/2
Title: Stotrapāṭhavidhi
Dimensions: 25.7 x 12.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. B 402/2

Inventory No. 69356

Title Stotrapāṭhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 12.3 cm

Binding Hole(s)

Folios 2

Lines per Page 10

Foliation figures in the verso; in the upper left-hand margin under the abbreviation durgā and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/2403

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

atha stotrapāṭhavidhiḥ || ||


asyāḥ śāpoddhārakīlena trayodaśādhyāyaṃ paṭhitvā prathamaṃ paṭhet, tato dvādaśatṛtīyau tata ekādaśatṛtīyāv iti krameṇa paṭhet saptamaṃ dviriti śāpoddhāraḥ || prathamaṃ madhyacaritraṃ paṭhitvā tataḥ prathamatṛtīye paṭhed ity utkīlanam iti kvacid dṛśyate keralasaṃpradāyanāmnā tatra mūlaṃ dṛgyaṃ || atha prasaṃgāt stotrapāṭhavidhiḥ || tatra vārāhi(!) tantre || ādhāre sthāpayitvā tu pustakaṃ vācayet tataḥ ||

hastasaṃsthāpanād devi bhaved ardhaphalaṃ yataḥ ||

yāvan na pūryateʼdhyāyas tāvan na viramet paṭhan ||

yadi pramādād adhyāye virāmo bhavati priye ||

punar adhyāyam ārabhya paṭhet sarvaṃ muhur muhuḥ || (fol1v1–7)


«End»

caritārddhaṃ tu japet japaś(!) chinnam avāpnuyād iti

stotramaṃtraiḥ stuvītaināṃ yadi vā jagadambikām iti ||

arggalaṃ kīlakaṃ cādau japitvā kavacaṃ paṭhet ||

japet saptaśatīṃ paścāt karma eṣa śivodita

iti kvacid dṛśyate tatrāpi mūlaṃ mṛgyaṃ || || (fol. 2v1–3)


«Colophon»

iti stotraṃ(!) paṭham(!) vidhiḥ || || || || || || || || || (fol. 2v3)

Microfilm Details

Reel No. B 402/2

Date of Filming 01-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 16-04-2014

Bibliography